A 471-19 Indrākṣīstotra
Manuscript culture infobox
Filmed in: A 471/19
Title: Indrākṣīstotra
Dimensions: 0 x 0 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/563
Remarks:
Reel No. A 471-19
Inventory No. 24272
Title Indrākṣīstotra
Remarks
Author
Subject Stotra
Language Sanskrit
Reference SSP, p. 10b, no. 516
Manuscript Details
Script Devanagari
Material paper
State complete
Size
Binding Hole
Folios 3
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the abbreviation indrākṣī. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/563
Manuscript Features
There are impresses of the seal of Chandra Shumshere dated 1970 [VS] on the front cover-leaf and on fol. 3v.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
oṃ asya śrī-i[n]drākṣīstotramantrasya purandara-ṛṣir anuṣṭupchanda indrākṣīdevatā lakṣmīr bījaṃ bhuvaneśvarīśaktir bhavānīkīlakaṃ mama sarvābhīṣṭasiddhyarthe pāṭhe viniyogaḥ ||
oṃ indrākṣī-aṃguṣṭābhyāṃ namaḥ
oṃ mahālakṣmītarjjanibhyāṃ namaḥ
…
dhyānam ||
indrākṣīṃ dvibhujāṃ devīṃ pītavastravibhūṣitām ||
vāmahaste vajradharāṃ dakṣiṇe ca varapradām 1
indrākṣīṃ yuvatiṃ dhyāyen nānālaṃkārabhūṣitāṃ
prasannavadanāmbhojam<ref>The scribe placed a mark above the final syllable, perhaps intending later to correct the reading to ºjām.</ref> apsarogaṇasevitām 2
dvibhujāṃ saumyavadanām pāśāṃkuśadharāṃ parām
trailokyamohinīṃ devīm indrākṣīnāmakīrttitām 3 (fols. 1v1–2v2)
End
āyur ārogyam aiśvaryam alpamṛtyubhayāpahaṃ
kṣayāpasmārakuṣṭāditāpajvaranivāraṇaṃ 10
etat stotraṃ japen nityaṃ sarvavyādhivināśanaṃ
śatam āvarttayed yas tu mucyate vyādhibandhanāt 11
āvarttānāṃ sahasreṇa labhate vāṃchitaṃ phalaṃ |
lakṣam ekaṃ japed yas tu sākṣād devī bhaviṣyati 12
trikālaṃ yaḥ paṭhen nityaṃ tasyādhīnāṃś ca saṃpadaḥ
indreṇa kathitaṃ stotraṃ satyam eva na saṃśayaḥ 13
raṇe rājakule dyūte sarvatra vijayī bhavet (fol. 3v2–7)
Colophon
itīndrākṣīstotraṃ samāptaṃ śubham astu (fol. 3v7)
Microfilm Details
Reel No. A 471/19
Date of Filming 01-01-1973
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 04-09-2008
<references/>